Declension table of ?āṣṭamika

Deva

MasculineSingularDualPlural
Nominativeāṣṭamikaḥ āṣṭamikau āṣṭamikāḥ
Vocativeāṣṭamika āṣṭamikau āṣṭamikāḥ
Accusativeāṣṭamikam āṣṭamikau āṣṭamikān
Instrumentalāṣṭamikena āṣṭamikābhyām āṣṭamikaiḥ āṣṭamikebhiḥ
Dativeāṣṭamikāya āṣṭamikābhyām āṣṭamikebhyaḥ
Ablativeāṣṭamikāt āṣṭamikābhyām āṣṭamikebhyaḥ
Genitiveāṣṭamikasya āṣṭamikayoḥ āṣṭamikānām
Locativeāṣṭamike āṣṭamikayoḥ āṣṭamikeṣu

Compound āṣṭamika -

Adverb -āṣṭamikam -āṣṭamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria