Declension table of ?āṣṭama

Deva

MasculineSingularDualPlural
Nominativeāṣṭamaḥ āṣṭamau āṣṭamāḥ
Vocativeāṣṭama āṣṭamau āṣṭamāḥ
Accusativeāṣṭamam āṣṭamau āṣṭamān
Instrumentalāṣṭamena āṣṭamābhyām āṣṭamaiḥ āṣṭamebhiḥ
Dativeāṣṭamāya āṣṭamābhyām āṣṭamebhyaḥ
Ablativeāṣṭamāt āṣṭamābhyām āṣṭamebhyaḥ
Genitiveāṣṭamasya āṣṭamayoḥ āṣṭamānām
Locativeāṣṭame āṣṭamayoḥ āṣṭameṣu

Compound āṣṭama -

Adverb -āṣṭamam -āṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria