Declension table of ?āṣṭakīyā

Deva

FeminineSingularDualPlural
Nominativeāṣṭakīyā āṣṭakīye āṣṭakīyāḥ
Vocativeāṣṭakīye āṣṭakīye āṣṭakīyāḥ
Accusativeāṣṭakīyām āṣṭakīye āṣṭakīyāḥ
Instrumentalāṣṭakīyayā āṣṭakīyābhyām āṣṭakīyābhiḥ
Dativeāṣṭakīyāyai āṣṭakīyābhyām āṣṭakīyābhyaḥ
Ablativeāṣṭakīyāyāḥ āṣṭakīyābhyām āṣṭakīyābhyaḥ
Genitiveāṣṭakīyāyāḥ āṣṭakīyayoḥ āṣṭakīyānām
Locativeāṣṭakīyāyām āṣṭakīyayoḥ āṣṭakīyāsu

Adverb -āṣṭakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria