Declension table of ?āṣṭakīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣṭakīyam | āṣṭakīye | āṣṭakīyāni |
Vocative | āṣṭakīya | āṣṭakīye | āṣṭakīyāni |
Accusative | āṣṭakīyam | āṣṭakīye | āṣṭakīyāni |
Instrumental | āṣṭakīyena | āṣṭakīyābhyām | āṣṭakīyaiḥ |
Dative | āṣṭakīyāya | āṣṭakīyābhyām | āṣṭakīyebhyaḥ |
Ablative | āṣṭakīyāt | āṣṭakīyābhyām | āṣṭakīyebhyaḥ |
Genitive | āṣṭakīyasya | āṣṭakīyayoḥ | āṣṭakīyānām |
Locative | āṣṭakīye | āṣṭakīyayoḥ | āṣṭakīyeṣu |