Declension table of ?āṇuka

Deva

NeuterSingularDualPlural
Nominativeāṇukam āṇuke āṇukāni
Vocativeāṇuka āṇuke āṇukāni
Accusativeāṇukam āṇuke āṇukāni
Instrumentalāṇukena āṇukābhyām āṇukaiḥ
Dativeāṇukāya āṇukābhyām āṇukebhyaḥ
Ablativeāṇukāt āṇukābhyām āṇukebhyaḥ
Genitiveāṇukasya āṇukayoḥ āṇukānām
Locativeāṇuke āṇukayoḥ āṇukeṣu

Compound āṇuka -

Adverb -āṇukam -āṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria