Declension table of āṇuka

Deva

NeuterSingularDualPlural
Nominativeāṇukam āṇuke āṇukāni
Vocativeāṇuka āṇuke āṇukāni
Accusativeāṇukam āṇuke āṇukāni
Instrumentalāṇukena āṇukābhyām āṇukaiḥ
Dativeāṇukāya āṇukābhyām āṇukebhyaḥ
Ablativeāṇukāt āṇukābhyām āṇukebhyaḥ
Genitiveāṇukasya āṇukayoḥ āṇukānām
Locativeāṇuke āṇukayoḥ āṇukeṣu

Compound āṇuka -

Adverb -āṇukam -āṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria