Declension table of ?āṇavīna

Deva

MasculineSingularDualPlural
Nominativeāṇavīnaḥ āṇavīnau āṇavīnāḥ
Vocativeāṇavīna āṇavīnau āṇavīnāḥ
Accusativeāṇavīnam āṇavīnau āṇavīnān
Instrumentalāṇavīnena āṇavīnābhyām āṇavīnaiḥ āṇavīnebhiḥ
Dativeāṇavīnāya āṇavīnābhyām āṇavīnebhyaḥ
Ablativeāṇavīnāt āṇavīnābhyām āṇavīnebhyaḥ
Genitiveāṇavīnasya āṇavīnayoḥ āṇavīnānām
Locativeāṇavīne āṇavīnayoḥ āṇavīneṣu

Compound āṇavīna -

Adverb -āṇavīnam -āṇavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria