Declension table of ?āṇaka

Deva

NeuterSingularDualPlural
Nominativeāṇakam āṇake āṇakāni
Vocativeāṇaka āṇake āṇakāni
Accusativeāṇakam āṇake āṇakāni
Instrumentalāṇakena āṇakābhyām āṇakaiḥ
Dativeāṇakāya āṇakābhyām āṇakebhyaḥ
Ablativeāṇakāt āṇakābhyām āṇakebhyaḥ
Genitiveāṇakasya āṇakayoḥ āṇakānām
Locativeāṇake āṇakayoḥ āṇakeṣu

Compound āṇaka -

Adverb -āṇakam -āṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria