Declension table of ?āṇaka

Deva

MasculineSingularDualPlural
Nominativeāṇakaḥ āṇakau āṇakāḥ
Vocativeāṇaka āṇakau āṇakāḥ
Accusativeāṇakam āṇakau āṇakān
Instrumentalāṇakena āṇakābhyām āṇakaiḥ āṇakebhiḥ
Dativeāṇakāya āṇakābhyām āṇakebhyaḥ
Ablativeāṇakāt āṇakābhyām āṇakebhyaḥ
Genitiveāṇakasya āṇakayoḥ āṇakānām
Locativeāṇake āṇakayoḥ āṇakeṣu

Compound āṇaka -

Adverb -āṇakam -āṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria