Declension table of ?āṇḍīvatā

Deva

FeminineSingularDualPlural
Nominativeāṇḍīvatā āṇḍīvate āṇḍīvatāḥ
Vocativeāṇḍīvate āṇḍīvate āṇḍīvatāḥ
Accusativeāṇḍīvatām āṇḍīvate āṇḍīvatāḥ
Instrumentalāṇḍīvatayā āṇḍīvatābhyām āṇḍīvatābhiḥ
Dativeāṇḍīvatāyai āṇḍīvatābhyām āṇḍīvatābhyaḥ
Ablativeāṇḍīvatāyāḥ āṇḍīvatābhyām āṇḍīvatābhyaḥ
Genitiveāṇḍīvatāyāḥ āṇḍīvatayoḥ āṇḍīvatānām
Locativeāṇḍīvatāyām āṇḍīvatayoḥ āṇḍīvatāsu

Adverb -āṇḍīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria