Declension table of ?āṇḍīvat

Deva

NeuterSingularDualPlural
Nominativeāṇḍīvat āṇḍīvantī āṇḍīvatī āṇḍīvanti
Vocativeāṇḍīvat āṇḍīvantī āṇḍīvatī āṇḍīvanti
Accusativeāṇḍīvat āṇḍīvantī āṇḍīvatī āṇḍīvanti
Instrumentalāṇḍīvatā āṇḍīvadbhyām āṇḍīvadbhiḥ
Dativeāṇḍīvate āṇḍīvadbhyām āṇḍīvadbhyaḥ
Ablativeāṇḍīvataḥ āṇḍīvadbhyām āṇḍīvadbhyaḥ
Genitiveāṇḍīvataḥ āṇḍīvatoḥ āṇḍīvatām
Locativeāṇḍīvati āṇḍīvatoḥ āṇḍīvatsu

Adverb -āṇḍīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria