Declension table of āṇḍīvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṇḍīvān | āṇḍīvantau | āṇḍīvantaḥ |
Vocative | āṇḍīvan | āṇḍīvantau | āṇḍīvantaḥ |
Accusative | āṇḍīvantam | āṇḍīvantau | āṇḍīvataḥ |
Instrumental | āṇḍīvatā | āṇḍīvadbhyām | āṇḍīvadbhiḥ |
Dative | āṇḍīvate | āṇḍīvadbhyām | āṇḍīvadbhyaḥ |
Ablative | āṇḍīvataḥ | āṇḍīvadbhyām | āṇḍīvadbhyaḥ |
Genitive | āṇḍīvataḥ | āṇḍīvatoḥ | āṇḍīvatām |
Locative | āṇḍīvati | āṇḍīvatoḥ | āṇḍīvatsu |