Declension table of ?āṇḍīvat

Deva

MasculineSingularDualPlural
Nominativeāṇḍīvān āṇḍīvantau āṇḍīvantaḥ
Vocativeāṇḍīvan āṇḍīvantau āṇḍīvantaḥ
Accusativeāṇḍīvantam āṇḍīvantau āṇḍīvataḥ
Instrumentalāṇḍīvatā āṇḍīvadbhyām āṇḍīvadbhiḥ
Dativeāṇḍīvate āṇḍīvadbhyām āṇḍīvadbhyaḥ
Ablativeāṇḍīvataḥ āṇḍīvadbhyām āṇḍīvadbhyaḥ
Genitiveāṇḍīvataḥ āṇḍīvatoḥ āṇḍīvatām
Locativeāṇḍīvati āṇḍīvatoḥ āṇḍīvatsu

Compound āṇḍīvat -

Adverb -āṇḍīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria