Declension table of āṇḍīkā

Deva

FeminineSingularDualPlural
Nominativeāṇḍīkā āṇḍīke āṇḍīkāḥ
Vocativeāṇḍīke āṇḍīke āṇḍīkāḥ
Accusativeāṇḍīkām āṇḍīke āṇḍīkāḥ
Instrumentalāṇḍīkayā āṇḍīkābhyām āṇḍīkābhiḥ
Dativeāṇḍīkāyai āṇḍīkābhyām āṇḍīkābhyaḥ
Ablativeāṇḍīkāyāḥ āṇḍīkābhyām āṇḍīkābhyaḥ
Genitiveāṇḍīkāyāḥ āṇḍīkayoḥ āṇḍīkānām
Locativeāṇḍīkāyām āṇḍīkayoḥ āṇḍīkāsu

Adverb -āṇḍīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria