Declension table of āṇḍīkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṇḍīkaḥ | āṇḍīkau | āṇḍīkāḥ |
Vocative | āṇḍīka | āṇḍīkau | āṇḍīkāḥ |
Accusative | āṇḍīkam | āṇḍīkau | āṇḍīkān |
Instrumental | āṇḍīkena | āṇḍīkābhyām | āṇḍīkaiḥ |
Dative | āṇḍīkāya | āṇḍīkābhyām | āṇḍīkebhyaḥ |
Ablative | āṇḍīkāt | āṇḍīkābhyām | āṇḍīkebhyaḥ |
Genitive | āṇḍīkasya | āṇḍīkayoḥ | āṇḍīkānām |
Locative | āṇḍīke | āṇḍīkayoḥ | āṇḍīkeṣu |