Declension table of ?āṇḍakośa

Deva

NeuterSingularDualPlural
Nominativeāṇḍakośam āṇḍakośe āṇḍakośāni
Vocativeāṇḍakośa āṇḍakośe āṇḍakośāni
Accusativeāṇḍakośam āṇḍakośe āṇḍakośāni
Instrumentalāṇḍakośena āṇḍakośābhyām āṇḍakośaiḥ
Dativeāṇḍakośāya āṇḍakośābhyām āṇḍakośebhyaḥ
Ablativeāṇḍakośāt āṇḍakośābhyām āṇḍakośebhyaḥ
Genitiveāṇḍakośasya āṇḍakośayoḥ āṇḍakośānām
Locativeāṇḍakośe āṇḍakośayoḥ āṇḍakośeṣu

Compound āṇḍakośa -

Adverb -āṇḍakośam -āṇḍakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria