Declension table of āṇḍakośaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṇḍakośam | āṇḍakośe | āṇḍakośāni |
Vocative | āṇḍakośa | āṇḍakośe | āṇḍakośāni |
Accusative | āṇḍakośam | āṇḍakośe | āṇḍakośāni |
Instrumental | āṇḍakośena | āṇḍakośābhyām | āṇḍakośaiḥ |
Dative | āṇḍakośāya | āṇḍakośābhyām | āṇḍakośebhyaḥ |
Ablative | āṇḍakośāt | āṇḍakośābhyām | āṇḍakośebhyaḥ |
Genitive | āṇḍakośasya | āṇḍakośayoḥ | āṇḍakośānām |
Locative | āṇḍakośe | āṇḍakośayoḥ | āṇḍakośeṣu |