Declension table of ?āṇḍakośa

Deva

MasculineSingularDualPlural
Nominativeāṇḍakośaḥ āṇḍakośau āṇḍakośāḥ
Vocativeāṇḍakośa āṇḍakośau āṇḍakośāḥ
Accusativeāṇḍakośam āṇḍakośau āṇḍakośān
Instrumentalāṇḍakośena āṇḍakośābhyām āṇḍakośaiḥ āṇḍakośebhiḥ
Dativeāṇḍakośāya āṇḍakośābhyām āṇḍakośebhyaḥ
Ablativeāṇḍakośāt āṇḍakośābhyām āṇḍakośebhyaḥ
Genitiveāṇḍakośasya āṇḍakośayoḥ āṇḍakośānām
Locativeāṇḍakośe āṇḍakośayoḥ āṇḍakośeṣu

Compound āṇḍakośa -

Adverb -āṇḍakośam -āṇḍakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria