Declension table of ?āṇḍajā

Deva

FeminineSingularDualPlural
Nominativeāṇḍajā āṇḍaje āṇḍajāḥ
Vocativeāṇḍaje āṇḍaje āṇḍajāḥ
Accusativeāṇḍajām āṇḍaje āṇḍajāḥ
Instrumentalāṇḍajayā āṇḍajābhyām āṇḍajābhiḥ
Dativeāṇḍajāyai āṇḍajābhyām āṇḍajābhyaḥ
Ablativeāṇḍajāyāḥ āṇḍajābhyām āṇḍajābhyaḥ
Genitiveāṇḍajāyāḥ āṇḍajayoḥ āṇḍajānām
Locativeāṇḍajāyām āṇḍajayoḥ āṇḍajāsu

Adverb -āṇḍajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria