Declension table of ?āṇḍaja

Deva

NeuterSingularDualPlural
Nominativeāṇḍajam āṇḍaje āṇḍajāni
Vocativeāṇḍaja āṇḍaje āṇḍajāni
Accusativeāṇḍajam āṇḍaje āṇḍajāni
Instrumentalāṇḍajena āṇḍajābhyām āṇḍajaiḥ
Dativeāṇḍajāya āṇḍajābhyām āṇḍajebhyaḥ
Ablativeāṇḍajāt āṇḍajābhyām āṇḍajebhyaḥ
Genitiveāṇḍajasya āṇḍajayoḥ āṇḍajānām
Locativeāṇḍaje āṇḍajayoḥ āṇḍajeṣu

Compound āṇḍaja -

Adverb -āṇḍajam -āṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria