Declension table of āṇḍaja

Deva

MasculineSingularDualPlural
Nominativeāṇḍajaḥ āṇḍajau āṇḍajāḥ
Vocativeāṇḍaja āṇḍajau āṇḍajāḥ
Accusativeāṇḍajam āṇḍajau āṇḍajān
Instrumentalāṇḍajena āṇḍajābhyām āṇḍajaiḥ
Dativeāṇḍajāya āṇḍajābhyām āṇḍajebhyaḥ
Ablativeāṇḍajāt āṇḍajābhyām āṇḍajebhyaḥ
Genitiveāṇḍajasya āṇḍajayoḥ āṇḍajānām
Locativeāṇḍaje āṇḍajayoḥ āṇḍajeṣu

Compound āṇḍaja -

Adverb -āṇḍajam -āṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria