Declension table of ?āṇḍāyanā

Deva

FeminineSingularDualPlural
Nominativeāṇḍāyanā āṇḍāyane āṇḍāyanāḥ
Vocativeāṇḍāyane āṇḍāyane āṇḍāyanāḥ
Accusativeāṇḍāyanām āṇḍāyane āṇḍāyanāḥ
Instrumentalāṇḍāyanayā āṇḍāyanābhyām āṇḍāyanābhiḥ
Dativeāṇḍāyanāyai āṇḍāyanābhyām āṇḍāyanābhyaḥ
Ablativeāṇḍāyanāyāḥ āṇḍāyanābhyām āṇḍāyanābhyaḥ
Genitiveāṇḍāyanāyāḥ āṇḍāyanayoḥ āṇḍāyanānām
Locativeāṇḍāyanāyām āṇḍāyanayoḥ āṇḍāyanāsu

Adverb -āṇḍāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria