Declension table of ?āṇḍāyana

Deva

NeuterSingularDualPlural
Nominativeāṇḍāyanam āṇḍāyane āṇḍāyanāni
Vocativeāṇḍāyana āṇḍāyane āṇḍāyanāni
Accusativeāṇḍāyanam āṇḍāyane āṇḍāyanāni
Instrumentalāṇḍāyanena āṇḍāyanābhyām āṇḍāyanaiḥ
Dativeāṇḍāyanāya āṇḍāyanābhyām āṇḍāyanebhyaḥ
Ablativeāṇḍāyanāt āṇḍāyanābhyām āṇḍāyanebhyaḥ
Genitiveāṇḍāyanasya āṇḍāyanayoḥ āṇḍāyanānām
Locativeāṇḍāyane āṇḍāyanayoḥ āṇḍāyaneṣu

Compound āṇḍāyana -

Adverb -āṇḍāyanam -āṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria