Declension table of āṇḍāyana

Deva

MasculineSingularDualPlural
Nominativeāṇḍāyanaḥ āṇḍāyanau āṇḍāyanāḥ
Vocativeāṇḍāyana āṇḍāyanau āṇḍāyanāḥ
Accusativeāṇḍāyanam āṇḍāyanau āṇḍāyanān
Instrumentalāṇḍāyanena āṇḍāyanābhyām āṇḍāyanaiḥ
Dativeāṇḍāyanāya āṇḍāyanābhyām āṇḍāyanebhyaḥ
Ablativeāṇḍāyanāt āṇḍāyanābhyām āṇḍāyanebhyaḥ
Genitiveāṇḍāyanasya āṇḍāyanayoḥ āṇḍāyanānām
Locativeāṇḍāyane āṇḍāyanayoḥ āṇḍāyaneṣu

Compound āṇḍāyana -

Adverb -āṇḍāyanam -āṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria