Declension table of ?āṇḍād

Deva

NeuterSingularDualPlural
Nominativeāṇḍāt āṇḍādī āṇḍāndi
Vocativeāṇḍāt āṇḍādī āṇḍāndi
Accusativeāṇḍāt āṇḍādī āṇḍāndi
Instrumentalāṇḍādā āṇḍādbhyām āṇḍādbhiḥ
Dativeāṇḍāde āṇḍādbhyām āṇḍādbhyaḥ
Ablativeāṇḍādaḥ āṇḍādbhyām āṇḍādbhyaḥ
Genitiveāṇḍādaḥ āṇḍādoḥ āṇḍādām
Locativeāṇḍādi āṇḍādoḥ āṇḍātsu

Compound āṇḍāt -

Adverb -āṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria