Declension table of ?āṇḍa

Deva

NeuterSingularDualPlural
Nominativeāṇḍam āṇḍe āṇḍāni
Vocativeāṇḍa āṇḍe āṇḍāni
Accusativeāṇḍam āṇḍe āṇḍāni
Instrumentalāṇḍena āṇḍābhyām āṇḍaiḥ
Dativeāṇḍāya āṇḍābhyām āṇḍebhyaḥ
Ablativeāṇḍāt āṇḍābhyām āṇḍebhyaḥ
Genitiveāṇḍasya āṇḍayoḥ āṇḍānām
Locativeāṇḍe āṇḍayoḥ āṇḍeṣu

Compound āṇḍa -

Adverb -āṇḍam -āṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria