Declension table of āṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṇḍam | āṇḍe | āṇḍāni |
Vocative | āṇḍa | āṇḍe | āṇḍāni |
Accusative | āṇḍam | āṇḍe | āṇḍāni |
Instrumental | āṇḍena | āṇḍābhyām | āṇḍaiḥ |
Dative | āṇḍāya | āṇḍābhyām | āṇḍebhyaḥ |
Ablative | āṇḍāt | āṇḍābhyām | āṇḍebhyaḥ |
Genitive | āṇḍasya | āṇḍayoḥ | āṇḍānām |
Locative | āṇḍe | āṇḍayoḥ | āṇḍeṣu |