Declension table of ?āṃhaspatya

Deva

MasculineSingularDualPlural
Nominativeāṃhaspatyaḥ āṃhaspatyau āṃhaspatyāḥ
Vocativeāṃhaspatya āṃhaspatyau āṃhaspatyāḥ
Accusativeāṃhaspatyam āṃhaspatyau āṃhaspatyān
Instrumentalāṃhaspatyena āṃhaspatyābhyām āṃhaspatyaiḥ āṃhaspatyebhiḥ
Dativeāṃhaspatyāya āṃhaspatyābhyām āṃhaspatyebhyaḥ
Ablativeāṃhaspatyāt āṃhaspatyābhyām āṃhaspatyebhyaḥ
Genitiveāṃhaspatyasya āṃhaspatyayoḥ āṃhaspatyānām
Locativeāṃhaspatye āṃhaspatyayoḥ āṃhaspatyeṣu

Compound āṃhaspatya -

Adverb -āṃhaspatyam -āṃhaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria