Declension table of ?āḍi

Deva

FeminineSingularDualPlural
Nominativeāḍiḥ āḍī āḍayaḥ
Vocativeāḍe āḍī āḍayaḥ
Accusativeāḍim āḍī āḍīḥ
Instrumentalāḍyā āḍibhyām āḍibhiḥ
Dativeāḍyai āḍaye āḍibhyām āḍibhyaḥ
Ablativeāḍyāḥ āḍeḥ āḍibhyām āḍibhyaḥ
Genitiveāḍyāḥ āḍeḥ āḍyoḥ āḍīnām
Locativeāḍyām āḍau āḍyoḥ āḍiṣu

Compound āḍi -

Adverb -āḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria