Declension table of āḍhyavāta

Deva

MasculineSingularDualPlural
Nominativeāḍhyavātaḥ āḍhyavātau āḍhyavātāḥ
Vocativeāḍhyavāta āḍhyavātau āḍhyavātāḥ
Accusativeāḍhyavātam āḍhyavātau āḍhyavātān
Instrumentalāḍhyavātena āḍhyavātābhyām āḍhyavātaiḥ
Dativeāḍhyavātāya āḍhyavātābhyām āḍhyavātebhyaḥ
Ablativeāḍhyavātāt āḍhyavātābhyām āḍhyavātebhyaḥ
Genitiveāḍhyavātasya āḍhyavātayoḥ āḍhyavātānām
Locativeāḍhyavāte āḍhyavātayoḥ āḍhyavāteṣu

Compound āḍhyavāta -

Adverb -āḍhyavātam -āḍhyavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria