Declension table of ?āḍhyambhāvukā

Deva

FeminineSingularDualPlural
Nominativeāḍhyambhāvukā āḍhyambhāvuke āḍhyambhāvukāḥ
Vocativeāḍhyambhāvuke āḍhyambhāvuke āḍhyambhāvukāḥ
Accusativeāḍhyambhāvukām āḍhyambhāvuke āḍhyambhāvukāḥ
Instrumentalāḍhyambhāvukayā āḍhyambhāvukābhyām āḍhyambhāvukābhiḥ
Dativeāḍhyambhāvukāyai āḍhyambhāvukābhyām āḍhyambhāvukābhyaḥ
Ablativeāḍhyambhāvukāyāḥ āḍhyambhāvukābhyām āḍhyambhāvukābhyaḥ
Genitiveāḍhyambhāvukāyāḥ āḍhyambhāvukayoḥ āḍhyambhāvukānām
Locativeāḍhyambhāvukāyām āḍhyambhāvukayoḥ āḍhyambhāvukāsu

Adverb -āḍhyambhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria