Declension table of āḍhyakulīnā

Deva

FeminineSingularDualPlural
Nominativeāḍhyakulīnā āḍhyakulīne āḍhyakulīnāḥ
Vocativeāḍhyakulīne āḍhyakulīne āḍhyakulīnāḥ
Accusativeāḍhyakulīnām āḍhyakulīne āḍhyakulīnāḥ
Instrumentalāḍhyakulīnayā āḍhyakulīnābhyām āḍhyakulīnābhiḥ
Dativeāḍhyakulīnāyai āḍhyakulīnābhyām āḍhyakulīnābhyaḥ
Ablativeāḍhyakulīnāyāḥ āḍhyakulīnābhyām āḍhyakulīnābhyaḥ
Genitiveāḍhyakulīnāyāḥ āḍhyakulīnayoḥ āḍhyakulīnānām
Locativeāḍhyakulīnāyām āḍhyakulīnayoḥ āḍhyakulīnāsu

Adverb -āḍhyakulīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria