Declension table of ?āḍhyaka

Deva

NeuterSingularDualPlural
Nominativeāḍhyakam āḍhyake āḍhyakāni
Vocativeāḍhyaka āḍhyake āḍhyakāni
Accusativeāḍhyakam āḍhyake āḍhyakāni
Instrumentalāḍhyakena āḍhyakābhyām āḍhyakaiḥ
Dativeāḍhyakāya āḍhyakābhyām āḍhyakebhyaḥ
Ablativeāḍhyakāt āḍhyakābhyām āḍhyakebhyaḥ
Genitiveāḍhyakasya āḍhyakayoḥ āḍhyakānām
Locativeāḍhyake āḍhyakayoḥ āḍhyakeṣu

Compound āḍhyaka -

Adverb -āḍhyakam -āḍhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria