Declension table of ?āḍhyacarā

Deva

FeminineSingularDualPlural
Nominativeāḍhyacarā āḍhyacare āḍhyacarāḥ
Vocativeāḍhyacare āḍhyacare āḍhyacarāḥ
Accusativeāḍhyacarām āḍhyacare āḍhyacarāḥ
Instrumentalāḍhyacarayā āḍhyacarābhyām āḍhyacarābhiḥ
Dativeāḍhyacarāyai āḍhyacarābhyām āḍhyacarābhyaḥ
Ablativeāḍhyacarāyāḥ āḍhyacarābhyām āḍhyacarābhyaḥ
Genitiveāḍhyacarāyāḥ āḍhyacarayoḥ āḍhyacarāṇām
Locativeāḍhyacarāyām āḍhyacarayoḥ āḍhyacarāsu

Adverb -āḍhyacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria