Declension table of ?āḍhyacara

Deva

MasculineSingularDualPlural
Nominativeāḍhyacaraḥ āḍhyacarau āḍhyacarāḥ
Vocativeāḍhyacara āḍhyacarau āḍhyacarāḥ
Accusativeāḍhyacaram āḍhyacarau āḍhyacarān
Instrumentalāḍhyacareṇa āḍhyacarābhyām āḍhyacaraiḥ āḍhyacarebhiḥ
Dativeāḍhyacarāya āḍhyacarābhyām āḍhyacarebhyaḥ
Ablativeāḍhyacarāt āḍhyacarābhyām āḍhyacarebhyaḥ
Genitiveāḍhyacarasya āḍhyacarayoḥ āḍhyacarāṇām
Locativeāḍhyacare āḍhyacarayoḥ āḍhyacareṣu

Compound āḍhyacara -

Adverb -āḍhyacaram -āḍhyacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria