Declension table of āḍhyāḍu

Deva

NeuterSingularDualPlural
Nominativeāḍhyāḍu āḍhyāḍunī āḍhyāḍūni
Vocativeāḍhyāḍu āḍhyāḍunī āḍhyāḍūni
Accusativeāḍhyāḍu āḍhyāḍunī āḍhyāḍūni
Instrumentalāḍhyāḍunā āḍhyāḍubhyām āḍhyāḍubhiḥ
Dativeāḍhyāḍune āḍhyāḍubhyām āḍhyāḍubhyaḥ
Ablativeāḍhyāḍunaḥ āḍhyāḍubhyām āḍhyāḍubhyaḥ
Genitiveāḍhyāḍunaḥ āḍhyāḍunoḥ āḍhyāḍūnām
Locativeāḍhyāḍuni āḍhyāḍunoḥ āḍhyāḍuṣu

Compound āḍhyāḍu -

Adverb -āḍhyāḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria