Declension table of ?āḍhyāḍu

Deva

MasculineSingularDualPlural
Nominativeāḍhyāḍuḥ āḍhyāḍū āḍhyāḍavaḥ
Vocativeāḍhyāḍo āḍhyāḍū āḍhyāḍavaḥ
Accusativeāḍhyāḍum āḍhyāḍū āḍhyāḍūn
Instrumentalāḍhyāḍunā āḍhyāḍubhyām āḍhyāḍubhiḥ
Dativeāḍhyāḍave āḍhyāḍubhyām āḍhyāḍubhyaḥ
Ablativeāḍhyāḍoḥ āḍhyāḍubhyām āḍhyāḍubhyaḥ
Genitiveāḍhyāḍoḥ āḍhyāḍvoḥ āḍhyāḍūnām
Locativeāḍhyāḍau āḍhyāḍvoḥ āḍhyāḍuṣu

Compound āḍhyāḍu -

Adverb -āḍhyāḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria