Declension table of ?āḍhyaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativeāḍhyaṅkaraṇī āḍhyaṅkaraṇyau āḍhyaṅkaraṇyaḥ
Vocativeāḍhyaṅkaraṇi āḍhyaṅkaraṇyau āḍhyaṅkaraṇyaḥ
Accusativeāḍhyaṅkaraṇīm āḍhyaṅkaraṇyau āḍhyaṅkaraṇīḥ
Instrumentalāḍhyaṅkaraṇyā āḍhyaṅkaraṇībhyām āḍhyaṅkaraṇībhiḥ
Dativeāḍhyaṅkaraṇyai āḍhyaṅkaraṇībhyām āḍhyaṅkaraṇībhyaḥ
Ablativeāḍhyaṅkaraṇyāḥ āḍhyaṅkaraṇībhyām āḍhyaṅkaraṇībhyaḥ
Genitiveāḍhyaṅkaraṇyāḥ āḍhyaṅkaraṇyoḥ āḍhyaṅkaraṇīnām
Locativeāḍhyaṅkaraṇyām āḍhyaṅkaraṇyoḥ āḍhyaṅkaraṇīṣu

Compound āḍhyaṅkaraṇi - āḍhyaṅkaraṇī -

Adverb -āḍhyaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria