Declension table of āḍhikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āḍhikam | āḍhike | āḍhikāni |
Vocative | āḍhika | āḍhike | āḍhikāni |
Accusative | āḍhikam | āḍhike | āḍhikāni |
Instrumental | āḍhikena | āḍhikābhyām | āḍhikaiḥ |
Dative | āḍhikāya | āḍhikābhyām | āḍhikebhyaḥ |
Ablative | āḍhikāt | āḍhikābhyām | āḍhikebhyaḥ |
Genitive | āḍhikasya | āḍhikayoḥ | āḍhikānām |
Locative | āḍhike | āḍhikayoḥ | āḍhikeṣu |