Declension table of ?āḍhika

Deva

NeuterSingularDualPlural
Nominativeāḍhikam āḍhike āḍhikāni
Vocativeāḍhika āḍhike āḍhikāni
Accusativeāḍhikam āḍhike āḍhikāni
Instrumentalāḍhikena āḍhikābhyām āḍhikaiḥ
Dativeāḍhikāya āḍhikābhyām āḍhikebhyaḥ
Ablativeāḍhikāt āḍhikābhyām āḍhikebhyaḥ
Genitiveāḍhikasya āḍhikayoḥ āḍhikānām
Locativeāḍhike āḍhikayoḥ āḍhikeṣu

Compound āḍhika -

Adverb -āḍhikam -āḍhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria