Declension table of āḍhakika

Deva

MasculineSingularDualPlural
Nominativeāḍhakikaḥ āḍhakikau āḍhakikāḥ
Vocativeāḍhakika āḍhakikau āḍhakikāḥ
Accusativeāḍhakikam āḍhakikau āḍhakikān
Instrumentalāḍhakikena āḍhakikābhyām āḍhakikaiḥ
Dativeāḍhakikāya āḍhakikābhyām āḍhakikebhyaḥ
Ablativeāḍhakikāt āḍhakikābhyām āḍhakikebhyaḥ
Genitiveāḍhakikasya āḍhakikayoḥ āḍhakikānām
Locativeāḍhakike āḍhakikayoḥ āḍhakikeṣu

Compound āḍhakika -

Adverb -āḍhakikam -āḍhakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria