Declension table of āḍambarin

Deva

MasculineSingularDualPlural
Nominativeāḍambarī āḍambariṇau āḍambariṇaḥ
Vocativeāḍambarin āḍambariṇau āḍambariṇaḥ
Accusativeāḍambariṇam āḍambariṇau āḍambariṇaḥ
Instrumentalāḍambariṇā āḍambaribhyām āḍambaribhiḥ
Dativeāḍambariṇe āḍambaribhyām āḍambaribhyaḥ
Ablativeāḍambariṇaḥ āḍambaribhyām āḍambaribhyaḥ
Genitiveāḍambariṇaḥ āḍambariṇoḥ āḍambariṇām
Locativeāḍambariṇi āḍambariṇoḥ āḍambariṣu

Compound āḍambari -

Adverb -āḍambari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria