Declension table of ?āḍambariṇī

Deva

FeminineSingularDualPlural
Nominativeāḍambariṇī āḍambariṇyau āḍambariṇyaḥ
Vocativeāḍambariṇi āḍambariṇyau āḍambariṇyaḥ
Accusativeāḍambariṇīm āḍambariṇyau āḍambariṇīḥ
Instrumentalāḍambariṇyā āḍambariṇībhyām āḍambariṇībhiḥ
Dativeāḍambariṇyai āḍambariṇībhyām āḍambariṇībhyaḥ
Ablativeāḍambariṇyāḥ āḍambariṇībhyām āḍambariṇībhyaḥ
Genitiveāḍambariṇyāḥ āḍambariṇyoḥ āḍambariṇīnām
Locativeāḍambariṇyām āḍambariṇyoḥ āḍambariṇīṣu

Compound āḍambariṇi - āḍambariṇī -

Adverb -āḍambariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria