Declension table of āḍambaravatā

Deva

FeminineSingularDualPlural
Nominativeāḍambaravatā āḍambaravate āḍambaravatāḥ
Vocativeāḍambaravate āḍambaravate āḍambaravatāḥ
Accusativeāḍambaravatām āḍambaravate āḍambaravatāḥ
Instrumentalāḍambaravatayā āḍambaravatābhyām āḍambaravatābhiḥ
Dativeāḍambaravatāyai āḍambaravatābhyām āḍambaravatābhyaḥ
Ablativeāḍambaravatāyāḥ āḍambaravatābhyām āḍambaravatābhyaḥ
Genitiveāḍambaravatāyāḥ āḍambaravatayoḥ āḍambaravatānām
Locativeāḍambaravatāyām āḍambaravatayoḥ āḍambaravatāsu

Adverb -āḍambaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria