Declension table of ?āḍambaravat

Deva

MasculineSingularDualPlural
Nominativeāḍambaravān āḍambaravantau āḍambaravantaḥ
Vocativeāḍambaravan āḍambaravantau āḍambaravantaḥ
Accusativeāḍambaravantam āḍambaravantau āḍambaravataḥ
Instrumentalāḍambaravatā āḍambaravadbhyām āḍambaravadbhiḥ
Dativeāḍambaravate āḍambaravadbhyām āḍambaravadbhyaḥ
Ablativeāḍambaravataḥ āḍambaravadbhyām āḍambaravadbhyaḥ
Genitiveāḍambaravataḥ āḍambaravatoḥ āḍambaravatām
Locativeāḍambaravati āḍambaravatoḥ āḍambaravatsu

Compound āḍambaravat -

Adverb -āḍambaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria