Declension table of ?āḍambarāghāta

Deva

MasculineSingularDualPlural
Nominativeāḍambarāghātaḥ āḍambarāghātau āḍambarāghātāḥ
Vocativeāḍambarāghāta āḍambarāghātau āḍambarāghātāḥ
Accusativeāḍambarāghātam āḍambarāghātau āḍambarāghātān
Instrumentalāḍambarāghātena āḍambarāghātābhyām āḍambarāghātaiḥ āḍambarāghātebhiḥ
Dativeāḍambarāghātāya āḍambarāghātābhyām āḍambarāghātebhyaḥ
Ablativeāḍambarāghātāt āḍambarāghātābhyām āḍambarāghātebhyaḥ
Genitiveāḍambarāghātasya āḍambarāghātayoḥ āḍambarāghātānām
Locativeāḍambarāghāte āḍambarāghātayoḥ āḍambarāghāteṣu

Compound āḍambarāghāta -

Adverb -āḍambarāghātam -āḍambarāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria