Declension table of āḍambarāghāta

Deva

MasculineSingularDualPlural
Nominativeāḍambarāghātaḥ āḍambarāghātau āḍambarāghātāḥ
Vocativeāḍambarāghāta āḍambarāghātau āḍambarāghātāḥ
Accusativeāḍambarāghātam āḍambarāghātau āḍambarāghātān
Instrumentalāḍambarāghātena āḍambarāghātābhyām āḍambarāghātaiḥ
Dativeāḍambarāghātāya āḍambarāghātābhyām āḍambarāghātebhyaḥ
Ablativeāḍambarāghātāt āḍambarāghātābhyām āḍambarāghātebhyaḥ
Genitiveāḍambarāghātasya āḍambarāghātayoḥ āḍambarāghātānām
Locativeāḍambarāghāte āḍambarāghātayoḥ āḍambarāghāteṣu

Compound āḍambarāghāta -

Adverb -āḍambarāghātam -āḍambarāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria