Declension table of ?āḍāraka

Deva

MasculineSingularDualPlural
Nominativeāḍārakaḥ āḍārakau āḍārakāḥ
Vocativeāḍāraka āḍārakau āḍārakāḥ
Accusativeāḍārakam āḍārakau āḍārakān
Instrumentalāḍārakeṇa āḍārakābhyām āḍārakaiḥ āḍārakebhiḥ
Dativeāḍārakāya āḍārakābhyām āḍārakebhyaḥ
Ablativeāḍārakāt āḍārakābhyām āḍārakebhyaḥ
Genitiveāḍārakasya āḍārakayoḥ āḍārakāṇām
Locativeāḍārake āḍārakayoḥ āḍārakeṣu

Compound āḍāraka -

Adverb -āḍārakam -āḍārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria