Declension table of ?aṭavīśikhara

Deva

MasculineSingularDualPlural
Nominativeaṭavīśikharaḥ aṭavīśikharau aṭavīśikharāḥ
Vocativeaṭavīśikhara aṭavīśikharau aṭavīśikharāḥ
Accusativeaṭavīśikharam aṭavīśikharau aṭavīśikharān
Instrumentalaṭavīśikhareṇa aṭavīśikharābhyām aṭavīśikharaiḥ aṭavīśikharebhiḥ
Dativeaṭavīśikharāya aṭavīśikharābhyām aṭavīśikharebhyaḥ
Ablativeaṭavīśikharāt aṭavīśikharābhyām aṭavīśikharebhyaḥ
Genitiveaṭavīśikharasya aṭavīśikharayoḥ aṭavīśikharāṇām
Locativeaṭavīśikhare aṭavīśikharayoḥ aṭavīśikhareṣu

Compound aṭavīśikhara -

Adverb -aṭavīśikharam -aṭavīśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria