Declension table of ?aṭavi

Deva

FeminineSingularDualPlural
Nominativeaṭaviḥ aṭavī aṭavayaḥ
Vocativeaṭave aṭavī aṭavayaḥ
Accusativeaṭavim aṭavī aṭavīḥ
Instrumentalaṭavyā aṭavibhyām aṭavibhiḥ
Dativeaṭavyai aṭavaye aṭavibhyām aṭavibhyaḥ
Ablativeaṭavyāḥ aṭaveḥ aṭavibhyām aṭavibhyaḥ
Genitiveaṭavyāḥ aṭaveḥ aṭavyoḥ aṭavīnām
Locativeaṭavyām aṭavau aṭavyoḥ aṭaviṣu

Compound aṭavi -

Adverb -aṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria