Declension table of ?aṭarūṣa

Deva

MasculineSingularDualPlural
Nominativeaṭarūṣaḥ aṭarūṣau aṭarūṣāḥ
Vocativeaṭarūṣa aṭarūṣau aṭarūṣāḥ
Accusativeaṭarūṣam aṭarūṣau aṭarūṣān
Instrumentalaṭarūṣeṇa aṭarūṣābhyām aṭarūṣaiḥ aṭarūṣebhiḥ
Dativeaṭarūṣāya aṭarūṣābhyām aṭarūṣebhyaḥ
Ablativeaṭarūṣāt aṭarūṣābhyām aṭarūṣebhyaḥ
Genitiveaṭarūṣasya aṭarūṣayoḥ aṭarūṣāṇām
Locativeaṭarūṣe aṭarūṣayoḥ aṭarūṣeṣu

Compound aṭarūṣa -

Adverb -aṭarūṣam -aṭarūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria