Declension table of ?aṭaruṣa

Deva

MasculineSingularDualPlural
Nominativeaṭaruṣaḥ aṭaruṣau aṭaruṣāḥ
Vocativeaṭaruṣa aṭaruṣau aṭaruṣāḥ
Accusativeaṭaruṣam aṭaruṣau aṭaruṣān
Instrumentalaṭaruṣeṇa aṭaruṣābhyām aṭaruṣaiḥ aṭaruṣebhiḥ
Dativeaṭaruṣāya aṭaruṣābhyām aṭaruṣebhyaḥ
Ablativeaṭaruṣāt aṭaruṣābhyām aṭaruṣebhyaḥ
Genitiveaṭaruṣasya aṭaruṣayoḥ aṭaruṣāṇām
Locativeaṭaruṣe aṭaruṣayoḥ aṭaruṣeṣu

Compound aṭaruṣa -

Adverb -aṭaruṣam -aṭaruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria