Declension table of ?aṭalā

Deva

FeminineSingularDualPlural
Nominativeaṭalā aṭale aṭalāḥ
Vocativeaṭale aṭale aṭalāḥ
Accusativeaṭalām aṭale aṭalāḥ
Instrumentalaṭalayā aṭalābhyām aṭalābhiḥ
Dativeaṭalāyai aṭalābhyām aṭalābhyaḥ
Ablativeaṭalāyāḥ aṭalābhyām aṭalābhyaḥ
Genitiveaṭalāyāḥ aṭalayoḥ aṭalānām
Locativeaṭalāyām aṭalayoḥ aṭalāsu

Adverb -aṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria