Declension table of ?aṭāṭyamāna

Deva

NeuterSingularDualPlural
Nominativeaṭāṭyamānam aṭāṭyamāne aṭāṭyamānāni
Vocativeaṭāṭyamāna aṭāṭyamāne aṭāṭyamānāni
Accusativeaṭāṭyamānam aṭāṭyamāne aṭāṭyamānāni
Instrumentalaṭāṭyamānena aṭāṭyamānābhyām aṭāṭyamānaiḥ
Dativeaṭāṭyamānāya aṭāṭyamānābhyām aṭāṭyamānebhyaḥ
Ablativeaṭāṭyamānāt aṭāṭyamānābhyām aṭāṭyamānebhyaḥ
Genitiveaṭāṭyamānasya aṭāṭyamānayoḥ aṭāṭyamānānām
Locativeaṭāṭyamāne aṭāṭyamānayoḥ aṭāṭyamāneṣu

Compound aṭāṭyamāna -

Adverb -aṭāṭyamānam -aṭāṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria