Declension table of ?aṭāṭā

Deva

FeminineSingularDualPlural
Nominativeaṭāṭā aṭāṭe aṭāṭāḥ
Vocativeaṭāṭe aṭāṭe aṭāṭāḥ
Accusativeaṭāṭām aṭāṭe aṭāṭāḥ
Instrumentalaṭāṭayā aṭāṭābhyām aṭāṭābhiḥ
Dativeaṭāṭāyai aṭāṭābhyām aṭāṭābhyaḥ
Ablativeaṭāṭāyāḥ aṭāṭābhyām aṭāṭābhyaḥ
Genitiveaṭāṭāyāḥ aṭāṭayoḥ aṭāṭānām
Locativeaṭāṭāyām aṭāṭayoḥ aṭāṭāsu

Adverb -aṭāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria