Declension table of ?aṭā

Deva

FeminineSingularDualPlural
Nominativeaṭā aṭe aṭāḥ
Vocativeaṭe aṭe aṭāḥ
Accusativeaṭām aṭe aṭāḥ
Instrumentalaṭayā aṭābhyām aṭābhiḥ
Dativeaṭāyai aṭābhyām aṭābhyaḥ
Ablativeaṭāyāḥ aṭābhyām aṭābhyaḥ
Genitiveaṭāyāḥ aṭayoḥ aṭānām
Locativeaṭāyām aṭayoḥ aṭāsu

Adverb -aṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria